कृदन्तरूपाणि - सम् + इङ्ख् + सन् - इखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समिञ्चिखिषणम्
अनीयर्
समिञ्चिखिषणीयः - समिञ्चिखिषणीया
ण्वुल्
समिञ्चिखिषकः - समिञ्चिखिषिका
तुमुँन्
समिञ्चिखिषितुम्
तव्य
समिञ्चिखिषितव्यः - समिञ्चिखिषितव्या
तृच्
समिञ्चिखिषिता - समिञ्चिखिषित्री
ल्यप्
समिञ्चिखिष्य
क्तवतुँ
समिञ्चिखिषितवान् - समिञ्चिखिषितवती
क्त
समिञ्चिखिषितः - समिञ्चिखिषिता
शतृँ
समिञ्चिखिषन् - समिञ्चिखिषन्ती
यत्
समिञ्चिखिष्यः - समिञ्चिखिष्या
अच्
समिञ्चिखिषः - समिञ्चिखिषा
घञ्
समिञ्चिखिषः
समिञ्चिखिषा


सनादि प्रत्ययाः

उपसर्गाः