कृदन्तरूपाणि - अपि + इङ्ख् + सन् - इखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपीञ्चिखिषणम्
अनीयर्
अपीञ्चिखिषणीयः - अपीञ्चिखिषणीया
ण्वुल्
अपीञ्चिखिषकः - अपीञ्चिखिषिका
तुमुँन्
अपीञ्चिखिषितुम्
तव्य
अपीञ्चिखिषितव्यः - अपीञ्चिखिषितव्या
तृच्
अपीञ्चिखिषिता - अपीञ्चिखिषित्री
ल्यप्
अपीञ्चिखिष्य
क्तवतुँ
अपीञ्चिखिषितवान् - अपीञ्चिखिषितवती
क्त
अपीञ्चिखिषितः - अपीञ्चिखिषिता
शतृँ
अपीञ्चिखिषन् - अपीञ्चिखिषन्ती
यत्
अपीञ्चिखिष्यः - अपीञ्चिखिष्या
अच्
अपीञ्चिखिषः - अपीञ्चिखिषा
घञ्
अपीञ्चिखिषः
अपीञ्चिखिषा


सनादि प्रत्ययाः

उपसर्गाः