कृदन्तरूपाणि - प्र + इङ्ख् + सन् - इखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रेञ्चिखिषणम्
अनीयर्
प्रेञ्चिखिषणीयः - प्रेञ्चिखिषणीया
ण्वुल्
प्रेञ्चिखिषकः - प्रेञ्चिखिषिका
तुमुँन्
प्रेञ्चिखिषितुम्
तव्य
प्रेञ्चिखिषितव्यः - प्रेञ्चिखिषितव्या
तृच्
प्रेञ्चिखिषिता - प्रेञ्चिखिषित्री
ल्यप्
प्रेञ्चिखिष्य
क्तवतुँ
प्रेञ्चिखिषितवान् - प्रेञ्चिखिषितवती
क्त
प्रेञ्चिखिषितः - प्रेञ्चिखिषिता
शतृँ
प्रेञ्चिखिषन् - प्रेञ्चिखिषन्ती
यत्
प्रेञ्चिखिष्यः - प्रेञ्चिखिष्या
अच्
प्रेञ्चिखिषः - प्रेञ्चिखिषा
घञ्
प्रेञ्चिखिषः
प्रेञ्चिखिषा


सनादि प्रत्ययाः

उपसर्गाः