कृदन्तरूपाणि - अव + इङ्ख् + सन् - इखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवेञ्चिखिषणम्
अनीयर्
अवेञ्चिखिषणीयः - अवेञ्चिखिषणीया
ण्वुल्
अवेञ्चिखिषकः - अवेञ्चिखिषिका
तुमुँन्
अवेञ्चिखिषितुम्
तव्य
अवेञ्चिखिषितव्यः - अवेञ्चिखिषितव्या
तृच्
अवेञ्चिखिषिता - अवेञ्चिखिषित्री
ल्यप्
अवेञ्चिखिष्य
क्तवतुँ
अवेञ्चिखिषितवान् - अवेञ्चिखिषितवती
क्त
अवेञ्चिखिषितः - अवेञ्चिखिषिता
शतृँ
अवेञ्चिखिषन् - अवेञ्चिखिषन्ती
यत्
अवेञ्चिखिष्यः - अवेञ्चिखिष्या
अच्
अवेञ्चिखिषः - अवेञ्चिखिषा
घञ्
अवेञ्चिखिषः
अवेञ्चिखिषा


सनादि प्रत्ययाः

उपसर्गाः