कृदन्तरूपाणि - परि + इङ्ख् + सन् - इखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परीञ्चिखिषणम्
अनीयर्
परीञ्चिखिषणीयः - परीञ्चिखिषणीया
ण्वुल्
परीञ्चिखिषकः - परीञ्चिखिषिका
तुमुँन्
परीञ्चिखिषितुम्
तव्य
परीञ्चिखिषितव्यः - परीञ्चिखिषितव्या
तृच्
परीञ्चिखिषिता - परीञ्चिखिषित्री
ल्यप्
परीञ्चिखिष्य
क्तवतुँ
परीञ्चिखिषितवान् - परीञ्चिखिषितवती
क्त
परीञ्चिखिषितः - परीञ्चिखिषिता
शतृँ
परीञ्चिखिषन् - परीञ्चिखिषन्ती
यत्
परीञ्चिखिष्यः - परीञ्चिखिष्या
अच्
परीञ्चिखिषः - परीञ्चिखिषा
घञ्
परीञ्चिखिषः
परीञ्चिखिषा


सनादि प्रत्ययाः

उपसर्गाः