कृदन्तरूपाणि - अनु + इङ्ख् + सन् - इखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अन्विञ्चिखिषणम्
अनीयर्
अन्विञ्चिखिषणीयः - अन्विञ्चिखिषणीया
ण्वुल्
अन्विञ्चिखिषकः - अन्विञ्चिखिषिका
तुमुँन्
अन्विञ्चिखिषितुम्
तव्य
अन्विञ्चिखिषितव्यः - अन्विञ्चिखिषितव्या
तृच्
अन्विञ्चिखिषिता - अन्विञ्चिखिषित्री
ल्यप्
अन्विञ्चिखिष्य
क्तवतुँ
अन्विञ्चिखिषितवान् - अन्विञ्चिखिषितवती
क्त
अन्विञ्चिखिषितः - अन्विञ्चिखिषिता
शतृँ
अन्विञ्चिखिषन् - अन्विञ्चिखिषन्ती
यत्
अन्विञ्चिखिष्यः - अन्विञ्चिखिष्या
अच्
अन्विञ्चिखिषः - अन्विञ्चिखिषा
घञ्
अन्विञ्चिखिषः
अन्विञ्चिखिषा


सनादि प्रत्ययाः

उपसर्गाः