कृदन्तरूपाणि - अप + इङ्ख् + सन् - इखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपेञ्चिखिषणम्
अनीयर्
अपेञ्चिखिषणीयः - अपेञ्चिखिषणीया
ण्वुल्
अपेञ्चिखिषकः - अपेञ्चिखिषिका
तुमुँन्
अपेञ्चिखिषितुम्
तव्य
अपेञ्चिखिषितव्यः - अपेञ्चिखिषितव्या
तृच्
अपेञ्चिखिषिता - अपेञ्चिखिषित्री
ल्यप्
अपेञ्चिखिष्य
क्तवतुँ
अपेञ्चिखिषितवान् - अपेञ्चिखिषितवती
क्त
अपेञ्चिखिषितः - अपेञ्चिखिषिता
शतृँ
अपेञ्चिखिषन् - अपेञ्चिखिषन्ती
यत्
अपेञ्चिखिष्यः - अपेञ्चिखिष्या
अच्
अपेञ्चिखिषः - अपेञ्चिखिषा
घञ्
अपेञ्चिखिषः
अपेञ्चिखिषा


सनादि प्रत्ययाः

उपसर्गाः