कृदन्तरूपाणि - सम् + श्वङ्क् + णिच्+सन् - श्वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संशिश्वङ्कयिषणम्
अनीयर्
संशिश्वङ्कयिषणीयः - संशिश्वङ्कयिषणीया
ण्वुल्
संशिश्वङ्कयिषकः - संशिश्वङ्कयिषिका
तुमुँन्
संशिश्वङ्कयिषितुम्
तव्य
संशिश्वङ्कयिषितव्यः - संशिश्वङ्कयिषितव्या
तृच्
संशिश्वङ्कयिषिता - संशिश्वङ्कयिषित्री
ल्यप्
संशिश्वङ्कयिष्य
क्तवतुँ
संशिश्वङ्कयिषितवान् - संशिश्वङ्कयिषितवती
क्त
संशिश्वङ्कयिषितः - संशिश्वङ्कयिषिता
शतृँ
संशिश्वङ्कयिषन् - संशिश्वङ्कयिषन्ती
शानच्
संशिश्वङ्कयिषमाणः - संशिश्वङ्कयिषमाणा
यत्
संशिश्वङ्कयिष्यः - संशिश्वङ्कयिष्या
अच्
संशिश्वङ्कयिषः - संशिश्वङ्कयिषा
घञ्
संशिश्वङ्कयिषः
संशिश्वङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः