कृदन्तरूपाणि - नि + श्वङ्क् + णिच्+सन् - श्वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निशिश्वङ्कयिषणम्
अनीयर्
निशिश्वङ्कयिषणीयः - निशिश्वङ्कयिषणीया
ण्वुल्
निशिश्वङ्कयिषकः - निशिश्वङ्कयिषिका
तुमुँन्
निशिश्वङ्कयिषितुम्
तव्य
निशिश्वङ्कयिषितव्यः - निशिश्वङ्कयिषितव्या
तृच्
निशिश्वङ्कयिषिता - निशिश्वङ्कयिषित्री
ल्यप्
निशिश्वङ्कयिष्य
क्तवतुँ
निशिश्वङ्कयिषितवान् - निशिश्वङ्कयिषितवती
क्त
निशिश्वङ्कयिषितः - निशिश्वङ्कयिषिता
शतृँ
निशिश्वङ्कयिषन् - निशिश्वङ्कयिषन्ती
शानच्
निशिश्वङ्कयिषमाणः - निशिश्वङ्कयिषमाणा
यत्
निशिश्वङ्कयिष्यः - निशिश्वङ्कयिष्या
अच्
निशिश्वङ्कयिषः - निशिश्वङ्कयिषा
घञ्
निशिश्वङ्कयिषः
निशिश्वङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः