कृदन्तरूपाणि - अति + श्वङ्क् + णिच्+सन् - श्वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिशिश्वङ्कयिषणम्
अनीयर्
अतिशिश्वङ्कयिषणीयः - अतिशिश्वङ्कयिषणीया
ण्वुल्
अतिशिश्वङ्कयिषकः - अतिशिश्वङ्कयिषिका
तुमुँन्
अतिशिश्वङ्कयिषितुम्
तव्य
अतिशिश्वङ्कयिषितव्यः - अतिशिश्वङ्कयिषितव्या
तृच्
अतिशिश्वङ्कयिषिता - अतिशिश्वङ्कयिषित्री
ल्यप्
अतिशिश्वङ्कयिष्य
क्तवतुँ
अतिशिश्वङ्कयिषितवान् - अतिशिश्वङ्कयिषितवती
क्त
अतिशिश्वङ्कयिषितः - अतिशिश्वङ्कयिषिता
शतृँ
अतिशिश्वङ्कयिषन् - अतिशिश्वङ्कयिषन्ती
शानच्
अतिशिश्वङ्कयिषमाणः - अतिशिश्वङ्कयिषमाणा
यत्
अतिशिश्वङ्कयिष्यः - अतिशिश्वङ्कयिष्या
अच्
अतिशिश्वङ्कयिषः - अतिशिश्वङ्कयिषा
घञ्
अतिशिश्वङ्कयिषः
अतिशिश्वङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः