कृदन्तरूपाणि - अव + श्वङ्क् + णिच्+सन् - श्वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशिश्वङ्कयिषणम्
अनीयर्
अवशिश्वङ्कयिषणीयः - अवशिश्वङ्कयिषणीया
ण्वुल्
अवशिश्वङ्कयिषकः - अवशिश्वङ्कयिषिका
तुमुँन्
अवशिश्वङ्कयिषितुम्
तव्य
अवशिश्वङ्कयिषितव्यः - अवशिश्वङ्कयिषितव्या
तृच्
अवशिश्वङ्कयिषिता - अवशिश्वङ्कयिषित्री
ल्यप्
अवशिश्वङ्कयिष्य
क्तवतुँ
अवशिश्वङ्कयिषितवान् - अवशिश्वङ्कयिषितवती
क्त
अवशिश्वङ्कयिषितः - अवशिश्वङ्कयिषिता
शतृँ
अवशिश्वङ्कयिषन् - अवशिश्वङ्कयिषन्ती
शानच्
अवशिश्वङ्कयिषमाणः - अवशिश्वङ्कयिषमाणा
यत्
अवशिश्वङ्कयिष्यः - अवशिश्वङ्कयिष्या
अच्
अवशिश्वङ्कयिषः - अवशिश्वङ्कयिषा
घञ्
अवशिश्वङ्कयिषः
अवशिश्वङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः