कृदन्तरूपाणि - अधि + श्वङ्क् + णिच्+सन् - श्वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिशिश्वङ्कयिषणम्
अनीयर्
अधिशिश्वङ्कयिषणीयः - अधिशिश्वङ्कयिषणीया
ण्वुल्
अधिशिश्वङ्कयिषकः - अधिशिश्वङ्कयिषिका
तुमुँन्
अधिशिश्वङ्कयिषितुम्
तव्य
अधिशिश्वङ्कयिषितव्यः - अधिशिश्वङ्कयिषितव्या
तृच्
अधिशिश्वङ्कयिषिता - अधिशिश्वङ्कयिषित्री
ल्यप्
अधिशिश्वङ्कयिष्य
क्तवतुँ
अधिशिश्वङ्कयिषितवान् - अधिशिश्वङ्कयिषितवती
क्त
अधिशिश्वङ्कयिषितः - अधिशिश्वङ्कयिषिता
शतृँ
अधिशिश्वङ्कयिषन् - अधिशिश्वङ्कयिषन्ती
शानच्
अधिशिश्वङ्कयिषमाणः - अधिशिश्वङ्कयिषमाणा
यत्
अधिशिश्वङ्कयिष्यः - अधिशिश्वङ्कयिष्या
अच्
अधिशिश्वङ्कयिषः - अधिशिश्वङ्कयिषा
घञ्
अधिशिश्वङ्कयिषः
अधिशिश्वङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः