कृदन्तरूपाणि - उप + श्वङ्क् + णिच्+सन् - श्वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपशिश्वङ्कयिषणम्
अनीयर्
उपशिश्वङ्कयिषणीयः - उपशिश्वङ्कयिषणीया
ण्वुल्
उपशिश्वङ्कयिषकः - उपशिश्वङ्कयिषिका
तुमुँन्
उपशिश्वङ्कयिषितुम्
तव्य
उपशिश्वङ्कयिषितव्यः - उपशिश्वङ्कयिषितव्या
तृच्
उपशिश्वङ्कयिषिता - उपशिश्वङ्कयिषित्री
ल्यप्
उपशिश्वङ्कयिष्य
क्तवतुँ
उपशिश्वङ्कयिषितवान् - उपशिश्वङ्कयिषितवती
क्त
उपशिश्वङ्कयिषितः - उपशिश्वङ्कयिषिता
शतृँ
उपशिश्वङ्कयिषन् - उपशिश्वङ्कयिषन्ती
शानच्
उपशिश्वङ्कयिषमाणः - उपशिश्वङ्कयिषमाणा
यत्
उपशिश्वङ्कयिष्यः - उपशिश्वङ्कयिष्या
अच्
उपशिश्वङ्कयिषः - उपशिश्वङ्कयिषा
घञ्
उपशिश्वङ्कयिषः
उपशिश्वङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः