कृदन्तरूपाणि - सम् + श्वङ्क् + णिच् - श्वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संश्वङ्कनम्
अनीयर्
संश्वङ्कनीयः - संश्वङ्कनीया
ण्वुल्
संश्वङ्ककः - संश्वङ्किका
तुमुँन्
संश्वङ्कयितुम्
तव्य
संश्वङ्कयितव्यः - संश्वङ्कयितव्या
तृच्
संश्वङ्कयिता - संश्वङ्कयित्री
ल्यप्
संश्वङ्क्य
क्तवतुँ
संश्वङ्कितवान् - संश्वङ्कितवती
क्त
संश्वङ्कितः - संश्वङ्किता
शतृँ
संश्वङ्कयन् - संश्वङ्कयन्ती
शानच्
संश्वङ्कयमानः - संश्वङ्कयमाना
यत्
संश्वङ्क्यः - संश्वङ्क्या
अच्
संश्वङ्कः - संश्वङ्का
युच्
संश्वङ्कना


सनादि प्रत्ययाः

उपसर्गाः