कृदन्तरूपाणि - सु + श्वङ्क् + णिच् - श्वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुश्वङ्कनम्
अनीयर्
सुश्वङ्कनीयः - सुश्वङ्कनीया
ण्वुल्
सुश्वङ्ककः - सुश्वङ्किका
तुमुँन्
सुश्वङ्कयितुम्
तव्य
सुश्वङ्कयितव्यः - सुश्वङ्कयितव्या
तृच्
सुश्वङ्कयिता - सुश्वङ्कयित्री
ल्यप्
सुश्वङ्क्य
क्तवतुँ
सुश्वङ्कितवान् - सुश्वङ्कितवती
क्त
सुश्वङ्कितः - सुश्वङ्किता
शतृँ
सुश्वङ्कयन् - सुश्वङ्कयन्ती
शानच्
सुश्वङ्कयमानः - सुश्वङ्कयमाना
यत्
सुश्वङ्क्यः - सुश्वङ्क्या
अच्
सुश्वङ्कः - सुश्वङ्का
युच्
सुश्वङ्कना


सनादि प्रत्ययाः

उपसर्गाः