कृदन्तरूपाणि - सु + श्वङ्क् - श्वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुश्वङ्कनम्
अनीयर्
सुश्वङ्कनीयः - सुश्वङ्कनीया
ण्वुल्
सुश्वङ्ककः - सुश्वङ्किका
तुमुँन्
सुश्वङ्कितुम्
तव्य
सुश्वङ्कितव्यः - सुश्वङ्कितव्या
तृच्
सुश्वङ्किता - सुश्वङ्कित्री
ल्यप्
सुश्वङ्क्य
क्तवतुँ
सुश्वङ्कितवान् - सुश्वङ्कितवती
क्त
सुश्वङ्कितः - सुश्वङ्किता
शानच्
सुश्वङ्कमानः - सुश्वङ्कमाना
ण्यत्
सुश्वङ्क्यः - सुश्वङ्क्या
अच्
सुश्वङ्कः - सुश्वङ्का
घञ्
सुश्वङ्कः
सुश्वङ्का


सनादि प्रत्ययाः

उपसर्गाः