कृदन्तरूपाणि - श्वङ्क् + णिच् - श्वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्वङ्कनम्
अनीयर्
श्वङ्कनीयः - श्वङ्कनीया
ण्वुल्
श्वङ्ककः - श्वङ्किका
तुमुँन्
श्वङ्कयितुम्
तव्य
श्वङ्कयितव्यः - श्वङ्कयितव्या
तृच्
श्वङ्कयिता - श्वङ्कयित्री
क्त्वा
श्वङ्कयित्वा
क्तवतुँ
श्वङ्कितवान् - श्वङ्कितवती
क्त
श्वङ्कितः - श्वङ्किता
शतृँ
श्वङ्कयन् - श्वङ्कयन्ती
शानच्
श्वङ्कयमानः - श्वङ्कयमाना
यत्
श्वङ्क्यः - श्वङ्क्या
अच्
श्वङ्कः - श्वङ्का
युच्
श्वङ्कना


सनादि प्रत्ययाः

उपसर्गाः