कृदन्तरूपाणि - श्वङ्क् + यङ्लुक् - श्वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शाश्वङ्कनम्
अनीयर्
शाश्वङ्कनीयः - शाश्वङ्कनीया
ण्वुल्
शाश्वङ्ककः - शाश्वङ्किका
तुमुँन्
शाश्वङ्कितुम्
तव्य
शाश्वङ्कितव्यः - शाश्वङ्कितव्या
तृच्
शाश्वङ्किता - शाश्वङ्कित्री
क्त्वा
शाश्वङ्कित्वा
क्तवतुँ
शाश्वङ्कितवान् - शाश्वङ्कितवती
क्त
शाश्वङ्कितः - शाश्वङ्किता
शतृँ
शाश्वङ्कन् - शाश्वङ्कती
ण्यत्
शाश्वङ्क्यः - शाश्वङ्क्या
अच्
शाश्वङ्कः - शाश्वङ्का
घञ्
शाश्वङ्कः
शाश्वङ्का


सनादि प्रत्ययाः

उपसर्गाः