कृदन्तरूपाणि - श्वङ्क् - श्वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्वङ्कनम्
अनीयर्
श्वङ्कनीयः - श्वङ्कनीया
ण्वुल्
श्वङ्ककः - श्वङ्किका
तुमुँन्
श्वङ्कितुम्
तव्य
श्वङ्कितव्यः - श्वङ्कितव्या
तृच्
श्वङ्किता - श्वङ्कित्री
क्त्वा
श्वङ्कित्वा
क्तवतुँ
श्वङ्कितवान् - श्वङ्कितवती
क्त
श्वङ्कितः - श्वङ्किता
शानच्
श्वङ्कमानः - श्वङ्कमाना
ण्यत्
श्वङ्क्यः - श्वङ्क्या
अच्
श्वङ्कः - श्वङ्का
घञ्
श्वङ्कः
श्वङ्का


सनादि प्रत्ययाः

उपसर्गाः