कृदन्तरूपाणि - अभि + श्वङ्क् - श्वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिश्वङ्कनम्
अनीयर्
अभिश्वङ्कनीयः - अभिश्वङ्कनीया
ण्वुल्
अभिश्वङ्ककः - अभिश्वङ्किका
तुमुँन्
अभिश्वङ्कितुम्
तव्य
अभिश्वङ्कितव्यः - अभिश्वङ्कितव्या
तृच्
अभिश्वङ्किता - अभिश्वङ्कित्री
ल्यप्
अभिश्वङ्क्य
क्तवतुँ
अभिश्वङ्कितवान् - अभिश्वङ्कितवती
क्त
अभिश्वङ्कितः - अभिश्वङ्किता
शानच्
अभिश्वङ्कमानः - अभिश्वङ्कमाना
ण्यत्
अभिश्वङ्क्यः - अभिश्वङ्क्या
अच्
अभिश्वङ्कः - अभिश्वङ्का
घञ्
अभिश्वङ्कः
अभिश्वङ्का


सनादि प्रत्ययाः

उपसर्गाः