कृदन्तरूपाणि - परा + श्वङ्क् - श्वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराश्वङ्कनम्
अनीयर्
पराश्वङ्कनीयः - पराश्वङ्कनीया
ण्वुल्
पराश्वङ्ककः - पराश्वङ्किका
तुमुँन्
पराश्वङ्कितुम्
तव्य
पराश्वङ्कितव्यः - पराश्वङ्कितव्या
तृच्
पराश्वङ्किता - पराश्वङ्कित्री
ल्यप्
पराश्वङ्क्य
क्तवतुँ
पराश्वङ्कितवान् - पराश्वङ्कितवती
क्त
पराश्वङ्कितः - पराश्वङ्किता
शानच्
पराश्वङ्कमानः - पराश्वङ्कमाना
ण्यत्
पराश्वङ्क्यः - पराश्वङ्क्या
अच्
पराश्वङ्कः - पराश्वङ्का
घञ्
पराश्वङ्कः
पराश्वङ्का


सनादि प्रत्ययाः

उपसर्गाः