कृदन्तरूपाणि - दुस् + श्वङ्क् - श्वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःश्वङ्कनम् / दुश्श्वङ्कनम्
अनीयर्
दुःश्वङ्कनीयः / दुश्श्वङ्कनीयः - दुःश्वङ्कनीया / दुश्श्वङ्कनीया
ण्वुल्
दुःश्वङ्ककः / दुश्श्वङ्ककः - दुःश्वङ्किका / दुश्श्वङ्किका
तुमुँन्
दुःश्वङ्कितुम् / दुश्श्वङ्कितुम्
तव्य
दुःश्वङ्कितव्यः / दुश्श्वङ्कितव्यः - दुःश्वङ्कितव्या / दुश्श्वङ्कितव्या
तृच्
दुःश्वङ्किता / दुश्श्वङ्किता - दुःश्वङ्कित्री / दुश्श्वङ्कित्री
ल्यप्
दुःश्वङ्क्य / दुश्श्वङ्क्य
क्तवतुँ
दुःश्वङ्कितवान् / दुश्श्वङ्कितवान् - दुःश्वङ्कितवती / दुश्श्वङ्कितवती
क्त
दुःश्वङ्कितः / दुश्श्वङ्कितः - दुःश्वङ्किता / दुश्श्वङ्किता
शानच्
दुःश्वङ्कमानः / दुश्श्वङ्कमानः - दुःश्वङ्कमाना / दुश्श्वङ्कमाना
ण्यत्
दुःश्वङ्क्यः / दुश्श्वङ्क्यः - दुःश्वङ्क्या / दुश्श्वङ्क्या
अच्
दुःश्वङ्कः / दुश्श्वङ्कः - दुःश्वङ्का - दुश्श्वङ्का
घञ्
दुःश्वङ्कः / दुश्श्वङ्कः
दुःश्वङ्का / दुश्श्वङ्का


सनादि प्रत्ययाः

उपसर्गाः