संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्वङ्क् - श्वकिँ गत्यर्थः भ्वादिः + अच् (स्त्री) = श्वङ्का
श्वङ्क् - श्वकिँ गत्यर्थः भ्वादिः + तव्य (पुं) = श्वङ्कितवद्
श्वङ्क् - श्वकिँ गत्यर्थः भ्वादिः + घञ् = श्वङ्कः
श्वङ्क् - श्वकिँ गत्यर्थः भ्वादिः + तृच् (स्त्री) = श्वङ्कित्री
श्वङ्क् - श्वकिँ गत्यर्थः भ्वादिः + तव्य (नपुं) = श्वङ्कित्वा