कृदन्तरूपाणि - सम् + श्वङ्क् + यङ् - श्वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संशाश्वङ्कनम्
अनीयर्
संशाश्वङ्कनीयः - संशाश्वङ्कनीया
ण्वुल्
संशाश्वङ्ककः - संशाश्वङ्किका
तुमुँन्
संशाश्वङ्कितुम्
तव्य
संशाश्वङ्कितव्यः - संशाश्वङ्कितव्या
तृच्
संशाश्वङ्किता - संशाश्वङ्कित्री
ल्यप्
संशाश्वङ्क्य
क्तवतुँ
संशाश्वङ्कितवान् - संशाश्वङ्कितवती
क्त
संशाश्वङ्कितः - संशाश्वङ्किता
शानच्
संशाश्वङ्क्यमानः - संशाश्वङ्क्यमाना
यत्
संशाश्वङ्क्यः - संशाश्वङ्क्या
घञ्
संशाश्वङ्कः
संशाश्वङ्का


सनादि प्रत्ययाः

उपसर्गाः