कृदन्तरूपाणि - निस् + श्वङ्क् + यङ् - श्वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशाश्वङ्कनम् / निश्शाश्वङ्कनम्
अनीयर्
निःशाश्वङ्कनीयः / निश्शाश्वङ्कनीयः - निःशाश्वङ्कनीया / निश्शाश्वङ्कनीया
ण्वुल्
निःशाश्वङ्ककः / निश्शाश्वङ्ककः - निःशाश्वङ्किका / निश्शाश्वङ्किका
तुमुँन्
निःशाश्वङ्कितुम् / निश्शाश्वङ्कितुम्
तव्य
निःशाश्वङ्कितव्यः / निश्शाश्वङ्कितव्यः - निःशाश्वङ्कितव्या / निश्शाश्वङ्कितव्या
तृच्
निःशाश्वङ्किता / निश्शाश्वङ्किता - निःशाश्वङ्कित्री / निश्शाश्वङ्कित्री
ल्यप्
निःशाश्वङ्क्य / निश्शाश्वङ्क्य
क्तवतुँ
निःशाश्वङ्कितवान् / निश्शाश्वङ्कितवान् - निःशाश्वङ्कितवती / निश्शाश्वङ्कितवती
क्त
निःशाश्वङ्कितः / निश्शाश्वङ्कितः - निःशाश्वङ्किता / निश्शाश्वङ्किता
शानच्
निःशाश्वङ्क्यमानः / निश्शाश्वङ्क्यमानः - निःशाश्वङ्क्यमाना / निश्शाश्वङ्क्यमाना
यत्
निःशाश्वङ्क्यः / निश्शाश्वङ्क्यः - निःशाश्वङ्क्या / निश्शाश्वङ्क्या
घञ्
निःशाश्वङ्कः / निश्शाश्वङ्कः
निःशाश्वङ्का / निश्शाश्वङ्का


सनादि प्रत्ययाः

उपसर्गाः