कृदन्तरूपाणि - निस् + श्वङ्क् + सन् - श्वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशिश्वङ्किषणम् / निश्शिश्वङ्किषणम्
अनीयर्
निःशिश्वङ्किषणीयः / निश्शिश्वङ्किषणीयः - निःशिश्वङ्किषणीया / निश्शिश्वङ्किषणीया
ण्वुल्
निःशिश्वङ्किषकः / निश्शिश्वङ्किषकः - निःशिश्वङ्किषिका / निश्शिश्वङ्किषिका
तुमुँन्
निःशिश्वङ्किषितुम् / निश्शिश्वङ्किषितुम्
तव्य
निःशिश्वङ्किषितव्यः / निश्शिश्वङ्किषितव्यः - निःशिश्वङ्किषितव्या / निश्शिश्वङ्किषितव्या
तृच्
निःशिश्वङ्किषिता / निश्शिश्वङ्किषिता - निःशिश्वङ्किषित्री / निश्शिश्वङ्किषित्री
ल्यप्
निःशिश्वङ्किष्य / निश्शिश्वङ्किष्य
क्तवतुँ
निःशिश्वङ्किषितवान् / निश्शिश्वङ्किषितवान् - निःशिश्वङ्किषितवती / निश्शिश्वङ्किषितवती
क्त
निःशिश्वङ्किषितः / निश्शिश्वङ्किषितः - निःशिश्वङ्किषिता / निश्शिश्वङ्किषिता
शानच्
निःशिश्वङ्किषमाणः / निश्शिश्वङ्किषमाणः - निःशिश्वङ्किषमाणा / निश्शिश्वङ्किषमाणा
यत्
निःशिश्वङ्किष्यः / निश्शिश्वङ्किष्यः - निःशिश्वङ्किष्या / निश्शिश्वङ्किष्या
अच्
निःशिश्वङ्किषः / निश्शिश्वङ्किषः - निःशिश्वङ्किषा - निश्शिश्वङ्किषा
घञ्
निःशिश्वङ्किषः / निश्शिश्वङ्किषः
निःशिश्वङ्किषा / निश्शिश्वङ्किषा


सनादि प्रत्ययाः

उपसर्गाः