कृदन्तरूपाणि - सम् + श्वङ्क् + सन् - श्वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संशिश्वङ्किषणम्
अनीयर्
संशिश्वङ्किषणीयः - संशिश्वङ्किषणीया
ण्वुल्
संशिश्वङ्किषकः - संशिश्वङ्किषिका
तुमुँन्
संशिश्वङ्किषितुम्
तव्य
संशिश्वङ्किषितव्यः - संशिश्वङ्किषितव्या
तृच्
संशिश्वङ्किषिता - संशिश्वङ्किषित्री
ल्यप्
संशिश्वङ्किष्य
क्तवतुँ
संशिश्वङ्किषितवान् - संशिश्वङ्किषितवती
क्त
संशिश्वङ्किषितः - संशिश्वङ्किषिता
शानच्
संशिश्वङ्किषमाणः - संशिश्वङ्किषमाणा
यत्
संशिश्वङ्किष्यः - संशिश्वङ्किष्या
अच्
संशिश्वङ्किषः - संशिश्वङ्किषा
घञ्
संशिश्वङ्किषः
संशिश्वङ्किषा


सनादि प्रत्ययाः

उपसर्गाः