कृदन्तरूपाणि - सम् + प्र + युज् - युजिँर् योगे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्रयोजनम् / संप्रयोजनम्
अनीयर्
सम्प्रयोजनीयः / संप्रयोजनीयः - सम्प्रयोजनीया / संप्रयोजनीया
ण्वुल्
सम्प्रयोजकः / संप्रयोजकः - सम्प्रयोजिका / संप्रयोजिका
तुमुँन्
सम्प्रयोक्तुम् / संप्रयोक्तुम्
तव्य
सम्प्रयोक्तव्यः / संप्रयोक्तव्यः - सम्प्रयोक्तव्या / संप्रयोक्तव्या
तृच्
सम्प्रयोक्ता / संप्रयोक्ता - सम्प्रयोक्त्री / संप्रयोक्त्री
ल्यप्
सम्प्रयुज्य / संप्रयुज्य
क्तवतुँ
सम्प्रयुक्तवान् / संप्रयुक्तवान् - सम्प्रयुक्तवती / संप्रयुक्तवती
क्त
सम्प्रयुक्तः / संप्रयुक्तः - सम्प्रयुक्ता / संप्रयुक्ता
शतृँ
सम्प्रयुञ्जन् / संप्रयुञ्जन् - सम्प्रयुञ्जती / संप्रयुञ्जती
शानच्
सम्प्रयुञ्जानः / संप्रयुञ्जानः - सम्प्रयुञ्जाना / संप्रयुञ्जाना
ण्यत्
सम्प्रयोग्यः / संप्रयोग्यः - सम्प्रयोग्या / संप्रयोग्या
घञ्
सम्प्रयोगः / संप्रयोगः
सम्प्रयुजः / संप्रयुजः - सम्प्रयुजा / संप्रयुजा
क्तिन्
सम्प्रयुक्तिः / संप्रयुक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः