कृदन्तरूपाणि - सम् + नि + युज् - युजिँर् योगे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नियोजनम् / संनियोजनम्
अनीयर्
सन्नियोजनीयः / संनियोजनीयः - सन्नियोजनीया / संनियोजनीया
ण्वुल्
सन्नियोजकः / संनियोजकः - सन्नियोजिका / संनियोजिका
तुमुँन्
सन्नियोक्तुम् / संनियोक्तुम्
तव्य
सन्नियोक्तव्यः / संनियोक्तव्यः - सन्नियोक्तव्या / संनियोक्तव्या
तृच्
सन्नियोक्ता / संनियोक्ता - सन्नियोक्त्री / संनियोक्त्री
ल्यप्
सन्नियुज्य / संनियुज्य
क्तवतुँ
सन्नियुक्तवान् / संनियुक्तवान् - सन्नियुक्तवती / संनियुक्तवती
क्त
सन्नियुक्तः / संनियुक्तः - सन्नियुक्ता / संनियुक्ता
शतृँ
सन्नियुञ्जन् / संनियुञ्जन् - सन्नियुञ्जती / संनियुञ्जती
शानच्
सन्नियुञ्जानः / संनियुञ्जानः - सन्नियुञ्जाना / संनियुञ्जाना
ण्यत्
सन्नियोग्यः / संनियोग्यः - सन्नियोग्या / संनियोग्या
घञ्
सन्नियोगः / संनियोगः
सन्नियुजः / संनियुजः - सन्नियुजा / संनियुजा
क्तिन्
सन्नियुक्तिः / संनियुक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः