कृदन्तरूपाणि - सम् + युज् - युजिँर् योगे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सय्ँयोजनम् / संयोजनम्
अनीयर्
सय्ँयोजनीयः / संयोजनीयः - सय्ँयोजनीया / संयोजनीया
ण्वुल्
सय्ँयोजकः / संयोजकः - सय्ँयोजिका / संयोजिका
तुमुँन्
सय्ँयोक्तुम् / संयोक्तुम्
तव्य
सय्ँयोक्तव्यः / संयोक्तव्यः - सय्ँयोक्तव्या / संयोक्तव्या
तृच्
सय्ँयोक्ता / संयोक्ता - सय्ँयोक्त्री / संयोक्त्री
ल्यप्
सय्ँयुज्य / संयुज्य
क्तवतुँ
सय्ँयुक्तवान् / संयुक्तवान् - सय्ँयुक्तवती / संयुक्तवती
क्त
सय्ँयुक्तः / संयुक्तः - सय्ँयुक्ता / संयुक्ता
शतृँ
सय्ँयुञ्जन् / संयुञ्जन् - सय्ँयुञ्जती / संयुञ्जती
शानच्
सय्ँयुञ्जानः / संयुञ्जानः - सय्ँयुञ्जाना / संयुञ्जाना
ण्यत्
सय्ँयोग्यः / संयोग्यः - सय्ँयोग्या / संयोग्या
घञ्
सय्ँयोगः / संयोगः
सय्ँयुजः / संयुजः - सय्ँयुजा / संयुजा
क्तिन्
सय्ँयुक्तिः / संयुक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः