कृदन्तरूपाणि - नि + युज् - युजिँर् योगे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नियोजनम्
अनीयर्
नियोजनीयः - नियोजनीया
ण्वुल्
नियोजकः - नियोजिका
तुमुँन्
नियोक्तुम्
तव्य
नियोक्तव्यः - नियोक्तव्या
तृच्
नियोक्ता - नियोक्त्री
ल्यप्
नियुज्य
क्तवतुँ
नियुक्तवान् - नियुक्तवती
क्त
नियुक्तः - नियुक्ता
शतृँ
नियुञ्जन् - नियुञ्जती
शानच्
नियुञ्जानः - नियुञ्जाना
ण्यत्
नियोज्यः / नियोग्यः - नियोज्या / नियोग्या
घञ्
नियोगः
नियुजः - नियुजा
क्तिन्
नियुक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः