कृदन्तरूपाणि - परि + अनु + युज् - युजिँर् योगे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यनुयोजनम्
अनीयर्
पर्यनुयोजनीयः - पर्यनुयोजनीया
ण्वुल्
पर्यनुयोजकः - पर्यनुयोजिका
तुमुँन्
पर्यनुयोक्तुम्
तव्य
पर्यनुयोक्तव्यः - पर्यनुयोक्तव्या
तृच्
पर्यनुयोक्ता - पर्यनुयोक्त्री
ल्यप्
पर्यनुयुज्य
क्तवतुँ
पर्यनुयुक्तवान् - पर्यनुयुक्तवती
क्त
पर्यनुयुक्तः - पर्यनुयुक्ता
शतृँ
पर्यनुयुञ्जन् - पर्यनुयुञ्जती
शानच्
पर्यनुयुञ्जानः - पर्यनुयुञ्जाना
ण्यत्
पर्यनुयोग्यः - पर्यनुयोग्या
घञ्
पर्यनुयोगः
पर्यनुयुजः - पर्यनुयुजा
क्तिन्
पर्यनुयुक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः