कृदन्तरूपाणि - अभि + युज् - युजिँर् योगे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभियोजनम्
अनीयर्
अभियोजनीयः - अभियोजनीया
ण्वुल्
अभियोजकः - अभियोजिका
तुमुँन्
अभियोक्तुम्
तव्य
अभियोक्तव्यः - अभियोक्तव्या
तृच्
अभियोक्ता - अभियोक्त्री
ल्यप्
अभियुज्य
क्तवतुँ
अभियुक्तवान् - अभियुक्तवती
क्त
अभियुक्तः - अभियुक्ता
शतृँ
अभियुञ्जन् - अभियुञ्जती
शानच्
अभियुञ्जानः - अभियुञ्जाना
ण्यत्
अभियोग्यः - अभियोग्या
घञ्
अभियोगः
अभियुजः - अभियुजा
क्तिन्
अभियुक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः