कृदन्तरूपाणि - निर् + अनु + युज् - युजिँर् योगे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरनुयोजनम्
अनीयर्
निरनुयोजनीयः - निरनुयोजनीया
ण्वुल्
निरनुयोजकः - निरनुयोजिका
तुमुँन्
निरनुयोक्तुम्
तव्य
निरनुयोक्तव्यः - निरनुयोक्तव्या
तृच्
निरनुयोक्ता - निरनुयोक्त्री
ल्यप्
निरनुयुज्य
क्तवतुँ
निरनुयुक्तवान् - निरनुयुक्तवती
क्त
निरनुयुक्तः - निरनुयुक्ता
शतृँ
निरनुयुञ्जन् - निरनुयुञ्जती
शानच्
निरनुयुञ्जानः - निरनुयुञ्जाना
ण्यत्
निरनुयोग्यः - निरनुयोग्या
घञ्
निरनुयोगः
निरनुयुजः - निरनुयुजा
क्तिन्
निरनुयुक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः