कृदन्तरूपाणि - वि + सम् + युज् - युजिँर् योगे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विसय्ँयोजनम् / विसंयोजनम्
अनीयर्
विसय्ँयोजनीयः / विसंयोजनीयः - विसय्ँयोजनीया / विसंयोजनीया
ण्वुल्
विसय्ँयोजकः / विसंयोजकः - विसय्ँयोजिका / विसंयोजिका
तुमुँन्
विसय्ँयोक्तुम् / विसंयोक्तुम्
तव्य
विसय्ँयोक्तव्यः / विसंयोक्तव्यः - विसय्ँयोक्तव्या / विसंयोक्तव्या
तृच्
विसय्ँयोक्ता / विसंयोक्ता - विसय्ँयोक्त्री / विसंयोक्त्री
ल्यप्
विसय्ँयुज्य / विसंयुज्य
क्तवतुँ
विसय्ँयुक्तवान् / विसंयुक्तवान् - विसय्ँयुक्तवती / विसंयुक्तवती
क्त
विसय्ँयुक्तः / विसंयुक्तः - विसय्ँयुक्ता / विसंयुक्ता
शतृँ
विसय्ँयुञ्जन् / विसंयुञ्जन् - विसय्ँयुञ्जती / विसंयुञ्जती
शानच्
विसय्ँयुञ्जानः / विसंयुञ्जानः - विसय्ँयुञ्जाना / विसंयुञ्जाना
ण्यत्
विसय्ँयोग्यः / विसंयोग्यः - विसय्ँयोग्या / विसंयोग्या
घञ्
विसय्ँयोगः / विसंयोगः
विसय्ँयुजः / विसंयुजः - विसय्ँयुजा / विसंयुजा
क्तिन्
विसय्ँयुक्तिः / विसंयुक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः