कृदन्तरूपाणि - अभि + प्र + युज् - युजिँर् योगे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिप्रयोजनम्
अनीयर्
अभिप्रयोजनीयः - अभिप्रयोजनीया
ण्वुल्
अभिप्रयोजकः - अभिप्रयोजिका
तुमुँन्
अभिप्रयोक्तुम्
तव्य
अभिप्रयोक्तव्यः - अभिप्रयोक्तव्या
तृच्
अभिप्रयोक्ता - अभिप्रयोक्त्री
ल्यप्
अभिप्रयुज्य
क्तवतुँ
अभिप्रयुक्तवान् - अभिप्रयुक्तवती
क्त
अभिप्रयुक्तः - अभिप्रयुक्ता
शतृँ
अभिप्रयुञ्जन् - अभिप्रयुञ्जती
शानच्
अभिप्रयुञ्जानः - अभिप्रयुञ्जाना
ण्यत्
अभिप्रयोग्यः - अभिप्रयोग्या
घञ्
अभिप्रयोगः
अभिप्रयुजः - अभिप्रयुजा
क्तिन्
अभिप्रयुक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः