कृदन्तरूपाणि - सम् + पुन्थ् + णिच्+सन् - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्पुपुन्थयिषणम् / संपुपुन्थयिषणम्
अनीयर्
सम्पुपुन्थयिषणीयः / संपुपुन्थयिषणीयः - सम्पुपुन्थयिषणीया / संपुपुन्थयिषणीया
ण्वुल्
सम्पुपुन्थयिषकः / संपुपुन्थयिषकः - सम्पुपुन्थयिषिका / संपुपुन्थयिषिका
तुमुँन्
सम्पुपुन्थयिषितुम् / संपुपुन्थयिषितुम्
तव्य
सम्पुपुन्थयिषितव्यः / संपुपुन्थयिषितव्यः - सम्पुपुन्थयिषितव्या / संपुपुन्थयिषितव्या
तृच्
सम्पुपुन्थयिषिता / संपुपुन्थयिषिता - सम्पुपुन्थयिषित्री / संपुपुन्थयिषित्री
ल्यप्
सम्पुपुन्थयिष्य / संपुपुन्थयिष्य
क्तवतुँ
सम्पुपुन्थयिषितवान् / संपुपुन्थयिषितवान् - सम्पुपुन्थयिषितवती / संपुपुन्थयिषितवती
क्त
सम्पुपुन्थयिषितः / संपुपुन्थयिषितः - सम्पुपुन्थयिषिता / संपुपुन्थयिषिता
शतृँ
सम्पुपुन्थयिषन् / संपुपुन्थयिषन् - सम्पुपुन्थयिषन्ती / संपुपुन्थयिषन्ती
शानच्
सम्पुपुन्थयिषमाणः / संपुपुन्थयिषमाणः - सम्पुपुन्थयिषमाणा / संपुपुन्थयिषमाणा
यत्
सम्पुपुन्थयिष्यः / संपुपुन्थयिष्यः - सम्पुपुन्थयिष्या / संपुपुन्थयिष्या
अच्
सम्पुपुन्थयिषः / संपुपुन्थयिषः - सम्पुपुन्थयिषा - संपुपुन्थयिषा
घञ्
सम्पुपुन्थयिषः / संपुपुन्थयिषः
सम्पुपुन्थयिषा / संपुपुन्थयिषा


सनादि प्रत्ययाः

उपसर्गाः