कृदन्तरूपाणि - प्र + पुन्थ् + णिच्+सन् - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रपुपुन्थयिषणम्
अनीयर्
प्रपुपुन्थयिषणीयः - प्रपुपुन्थयिषणीया
ण्वुल्
प्रपुपुन्थयिषकः - प्रपुपुन्थयिषिका
तुमुँन्
प्रपुपुन्थयिषितुम्
तव्य
प्रपुपुन्थयिषितव्यः - प्रपुपुन्थयिषितव्या
तृच्
प्रपुपुन्थयिषिता - प्रपुपुन्थयिषित्री
ल्यप्
प्रपुपुन्थयिष्य
क्तवतुँ
प्रपुपुन्थयिषितवान् - प्रपुपुन्थयिषितवती
क्त
प्रपुपुन्थयिषितः - प्रपुपुन्थयिषिता
शतृँ
प्रपुपुन्थयिषन् - प्रपुपुन्थयिषन्ती
शानच्
प्रपुपुन्थयिषमाणः - प्रपुपुन्थयिषमाणा
यत्
प्रपुपुन्थयिष्यः - प्रपुपुन्थयिष्या
अच्
प्रपुपुन्थयिषः - प्रपुपुन्थयिषा
घञ्
प्रपुपुन्थयिषः
प्रपुपुन्थयिषा


सनादि प्रत्ययाः

उपसर्गाः