कृदन्तरूपाणि - दुर् + पुन्थ् + णिच्+सन् - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्पुपुन्थयिषणम्
अनीयर्
दुष्पुपुन्थयिषणीयः - दुष्पुपुन्थयिषणीया
ण्वुल्
दुष्पुपुन्थयिषकः - दुष्पुपुन्थयिषिका
तुमुँन्
दुष्पुपुन्थयिषितुम्
तव्य
दुष्पुपुन्थयिषितव्यः - दुष्पुपुन्थयिषितव्या
तृच्
दुष्पुपुन्थयिषिता - दुष्पुपुन्थयिषित्री
ल्यप्
दुष्पुपुन्थयिष्य
क्तवतुँ
दुष्पुपुन्थयिषितवान् - दुष्पुपुन्थयिषितवती
क्त
दुष्पुपुन्थयिषितः - दुष्पुपुन्थयिषिता
शतृँ
दुष्पुपुन्थयिषन् - दुष्पुपुन्थयिषन्ती
शानच्
दुष्पुपुन्थयिषमाणः - दुष्पुपुन्थयिषमाणा
यत्
दुष्पुपुन्थयिष्यः - दुष्पुपुन्थयिष्या
अच्
दुष्पुपुन्थयिषः - दुष्पुपुन्थयिषा
घञ्
दुष्पुपुन्थयिषः
दुष्पुपुन्थयिषा


सनादि प्रत्ययाः

उपसर्गाः