कृदन्तरूपाणि - निर् + पुन्थ् + णिच्+सन् - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्पुपुन्थयिषणम्
अनीयर्
निष्पुपुन्थयिषणीयः - निष्पुपुन्थयिषणीया
ण्वुल्
निष्पुपुन्थयिषकः - निष्पुपुन्थयिषिका
तुमुँन्
निष्पुपुन्थयिषितुम्
तव्य
निष्पुपुन्थयिषितव्यः - निष्पुपुन्थयिषितव्या
तृच्
निष्पुपुन्थयिषिता - निष्पुपुन्थयिषित्री
ल्यप्
निष्पुपुन्थयिष्य
क्तवतुँ
निष्पुपुन्थयिषितवान् - निष्पुपुन्थयिषितवती
क्त
निष्पुपुन्थयिषितः - निष्पुपुन्थयिषिता
शतृँ
निष्पुपुन्थयिषन् - निष्पुपुन्थयिषन्ती
शानच्
निष्पुपुन्थयिषमाणः - निष्पुपुन्थयिषमाणा
यत्
निष्पुपुन्थयिष्यः - निष्पुपुन्थयिष्या
अच्
निष्पुपुन्थयिषः - निष्पुपुन्थयिषा
घञ्
निष्पुपुन्थयिषः
निष्पुपुन्थयिषा


सनादि प्रत्ययाः

उपसर्गाः