कृदन्तरूपाणि - निर् + पुन्थ् - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्पुन्थनम्
अनीयर्
निष्पुन्थनीयः - निष्पुन्थनीया
ण्वुल्
निष्पुन्थकः - निष्पुन्थिका
तुमुँन्
निष्पुन्थितुम्
तव्य
निष्पुन्थितव्यः - निष्पुन्थितव्या
तृच्
निष्पुन्थिता - निष्पुन्थित्री
ल्यप्
निष्पुन्थ्य
क्तवतुँ
निष्पुन्थितवान् - निष्पुन्थितवती
क्त
निष्पुन्थितः - निष्पुन्थिता
शतृँ
निष्पुन्थन् - निष्पुन्थन्ती
ण्यत्
निष्पुन्थ्यः - निष्पुन्थ्या
घञ्
निष्पुन्थः
निष्पुन्थः - निष्पुन्था
निष्पुन्था


सनादि प्रत्ययाः

उपसर्गाः