कृदन्तरूपाणि - नि + पुन्थ् + णिच्+सन् - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निपुपुन्थयिषणम्
अनीयर्
निपुपुन्थयिषणीयः - निपुपुन्थयिषणीया
ण्वुल्
निपुपुन्थयिषकः - निपुपुन्थयिषिका
तुमुँन्
निपुपुन्थयिषितुम्
तव्य
निपुपुन्थयिषितव्यः - निपुपुन्थयिषितव्या
तृच्
निपुपुन्थयिषिता - निपुपुन्थयिषित्री
ल्यप्
निपुपुन्थयिष्य
क्तवतुँ
निपुपुन्थयिषितवान् - निपुपुन्थयिषितवती
क्त
निपुपुन्थयिषितः - निपुपुन्थयिषिता
शतृँ
निपुपुन्थयिषन् - निपुपुन्थयिषन्ती
शानच्
निपुपुन्थयिषमाणः - निपुपुन्थयिषमाणा
यत्
निपुपुन्थयिष्यः - निपुपुन्थयिष्या
अच्
निपुपुन्थयिषः - निपुपुन्थयिषा
घञ्
निपुपुन्थयिषः
निपुपुन्थयिषा


सनादि प्रत्ययाः

उपसर्गाः