कृदन्तरूपाणि - अनु + पुन्थ् + णिच्+सन् - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुपुपुन्थयिषणम्
अनीयर्
अनुपुपुन्थयिषणीयः - अनुपुपुन्थयिषणीया
ण्वुल्
अनुपुपुन्थयिषकः - अनुपुपुन्थयिषिका
तुमुँन्
अनुपुपुन्थयिषितुम्
तव्य
अनुपुपुन्थयिषितव्यः - अनुपुपुन्थयिषितव्या
तृच्
अनुपुपुन्थयिषिता - अनुपुपुन्थयिषित्री
ल्यप्
अनुपुपुन्थयिष्य
क्तवतुँ
अनुपुपुन्थयिषितवान् - अनुपुपुन्थयिषितवती
क्त
अनुपुपुन्थयिषितः - अनुपुपुन्थयिषिता
शतृँ
अनुपुपुन्थयिषन् - अनुपुपुन्थयिषन्ती
शानच्
अनुपुपुन्थयिषमाणः - अनुपुपुन्थयिषमाणा
यत्
अनुपुपुन्थयिष्यः - अनुपुपुन्थयिष्या
अच्
अनुपुपुन्थयिषः - अनुपुपुन्थयिषा
घञ्
अनुपुपुन्थयिषः
अनुपुपुन्थयिषा


सनादि प्रत्ययाः

उपसर्गाः