कृदन्तरूपाणि - वि + पुन्थ् + णिच्+सन् - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विपुपुन्थयिषणम्
अनीयर्
विपुपुन्थयिषणीयः - विपुपुन्थयिषणीया
ण्वुल्
विपुपुन्थयिषकः - विपुपुन्थयिषिका
तुमुँन्
विपुपुन्थयिषितुम्
तव्य
विपुपुन्थयिषितव्यः - विपुपुन्थयिषितव्या
तृच्
विपुपुन्थयिषिता - विपुपुन्थयिषित्री
ल्यप्
विपुपुन्थयिष्य
क्तवतुँ
विपुपुन्थयिषितवान् - विपुपुन्थयिषितवती
क्त
विपुपुन्थयिषितः - विपुपुन्थयिषिता
शतृँ
विपुपुन्थयिषन् - विपुपुन्थयिषन्ती
शानच्
विपुपुन्थयिषमाणः - विपुपुन्थयिषमाणा
यत्
विपुपुन्थयिष्यः - विपुपुन्थयिष्या
अच्
विपुपुन्थयिषः - विपुपुन्थयिषा
घञ्
विपुपुन्थयिषः
विपुपुन्थयिषा


सनादि प्रत्ययाः

उपसर्गाः