कृदन्तरूपाणि - सम् + पुन्थ् + सन् - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्पुपुन्थिषणम् / संपुपुन्थिषणम्
अनीयर्
सम्पुपुन्थिषणीयः / संपुपुन्थिषणीयः - सम्पुपुन्थिषणीया / संपुपुन्थिषणीया
ण्वुल्
सम्पुपुन्थिषकः / संपुपुन्थिषकः - सम्पुपुन्थिषिका / संपुपुन्थिषिका
तुमुँन्
सम्पुपुन्थिषितुम् / संपुपुन्थिषितुम्
तव्य
सम्पुपुन्थिषितव्यः / संपुपुन्थिषितव्यः - सम्पुपुन्थिषितव्या / संपुपुन्थिषितव्या
तृच्
सम्पुपुन्थिषिता / संपुपुन्थिषिता - सम्पुपुन्थिषित्री / संपुपुन्थिषित्री
ल्यप्
सम्पुपुन्थिष्य / संपुपुन्थिष्य
क्तवतुँ
सम्पुपुन्थिषितवान् / संपुपुन्थिषितवान् - सम्पुपुन्थिषितवती / संपुपुन्थिषितवती
क्त
सम्पुपुन्थिषितः / संपुपुन्थिषितः - सम्पुपुन्थिषिता / संपुपुन्थिषिता
शतृँ
सम्पुपुन्थिषन् / संपुपुन्थिषन् - सम्पुपुन्थिषन्ती / संपुपुन्थिषन्ती
यत्
सम्पुपुन्थिष्यः / संपुपुन्थिष्यः - सम्पुपुन्थिष्या / संपुपुन्थिष्या
अच्
सम्पुपुन्थिषः / संपुपुन्थिषः - सम्पुपुन्थिषा - संपुपुन्थिषा
घञ्
सम्पुपुन्थिषः / संपुपुन्थिषः
सम्पुपुन्थिषा / संपुपुन्थिषा


सनादि प्रत्ययाः

उपसर्गाः