कृदन्तरूपाणि - अभि + पुन्थ् + सन् - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिपुपुन्थिषणम्
अनीयर्
अभिपुपुन्थिषणीयः - अभिपुपुन्थिषणीया
ण्वुल्
अभिपुपुन्थिषकः - अभिपुपुन्थिषिका
तुमुँन्
अभिपुपुन्थिषितुम्
तव्य
अभिपुपुन्थिषितव्यः - अभिपुपुन्थिषितव्या
तृच्
अभिपुपुन्थिषिता - अभिपुपुन्थिषित्री
ल्यप्
अभिपुपुन्थिष्य
क्तवतुँ
अभिपुपुन्थिषितवान् - अभिपुपुन्थिषितवती
क्त
अभिपुपुन्थिषितः - अभिपुपुन्थिषिता
शतृँ
अभिपुपुन्थिषन् - अभिपुपुन्थिषन्ती
यत्
अभिपुपुन्थिष्यः - अभिपुपुन्थिष्या
अच्
अभिपुपुन्थिषः - अभिपुपुन्थिषा
घञ्
अभिपुपुन्थिषः
अभिपुपुन्थिषा


सनादि प्रत्ययाः

उपसर्गाः