कृदन्तरूपाणि - परा + पुन्थ् + सन् - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परापुपुन्थिषणम्
अनीयर्
परापुपुन्थिषणीयः - परापुपुन्थिषणीया
ण्वुल्
परापुपुन्थिषकः - परापुपुन्थिषिका
तुमुँन्
परापुपुन्थिषितुम्
तव्य
परापुपुन्थिषितव्यः - परापुपुन्थिषितव्या
तृच्
परापुपुन्थिषिता - परापुपुन्थिषित्री
ल्यप्
परापुपुन्थिष्य
क्तवतुँ
परापुपुन्थिषितवान् - परापुपुन्थिषितवती
क्त
परापुपुन्थिषितः - परापुपुन्थिषिता
शतृँ
परापुपुन्थिषन् - परापुपुन्थिषन्ती
यत्
परापुपुन्थिष्यः - परापुपुन्थिष्या
अच्
परापुपुन्थिषः - परापुपुन्थिषा
घञ्
परापुपुन्थिषः
परापुपुन्थिषा


सनादि प्रत्ययाः

उपसर्गाः