कृदन्तरूपाणि - दुस् + पुन्थ् + सन् - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्पुपुन्थिषणम्
अनीयर्
दुष्पुपुन्थिषणीयः - दुष्पुपुन्थिषणीया
ण्वुल्
दुष्पुपुन्थिषकः - दुष्पुपुन्थिषिका
तुमुँन्
दुष्पुपुन्थिषितुम्
तव्य
दुष्पुपुन्थिषितव्यः - दुष्पुपुन्थिषितव्या
तृच्
दुष्पुपुन्थिषिता - दुष्पुपुन्थिषित्री
ल्यप्
दुष्पुपुन्थिष्य
क्तवतुँ
दुष्पुपुन्थिषितवान् - दुष्पुपुन्थिषितवती
क्त
दुष्पुपुन्थिषितः - दुष्पुपुन्थिषिता
शतृँ
दुष्पुपुन्थिषन् - दुष्पुपुन्थिषन्ती
यत्
दुष्पुपुन्थिष्यः - दुष्पुपुन्थिष्या
अच्
दुष्पुपुन्थिषः - दुष्पुपुन्थिषा
घञ्
दुष्पुपुन्थिषः
दुष्पुपुन्थिषा


सनादि प्रत्ययाः

उपसर्गाः