कृदन्तरूपाणि - सम् + पुन्थ् + यङ् - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्पोपुन्थनम् / संपोपुन्थनम्
अनीयर्
सम्पोपुन्थनीयः / संपोपुन्थनीयः - सम्पोपुन्थनीया / संपोपुन्थनीया
ण्वुल्
सम्पोपुन्थकः / संपोपुन्थकः - सम्पोपुन्थिका / संपोपुन्थिका
तुमुँन्
सम्पोपुन्थितुम् / संपोपुन्थितुम्
तव्य
सम्पोपुन्थितव्यः / संपोपुन्थितव्यः - सम्पोपुन्थितव्या / संपोपुन्थितव्या
तृच्
सम्पोपुन्थिता / संपोपुन्थिता - सम्पोपुन्थित्री / संपोपुन्थित्री
ल्यप्
सम्पोपुन्थ्य / संपोपुन्थ्य
क्तवतुँ
सम्पोपुन्थितवान् / संपोपुन्थितवान् - सम्पोपुन्थितवती / संपोपुन्थितवती
क्त
सम्पोपुन्थितः / संपोपुन्थितः - सम्पोपुन्थिता / संपोपुन्थिता
शानच्
सम्पोपुन्थ्यमानः / संपोपुन्थ्यमानः - सम्पोपुन्थ्यमाना / संपोपुन्थ्यमाना
यत्
सम्पोपुन्थ्यः / संपोपुन्थ्यः - सम्पोपुन्थ्या / संपोपुन्थ्या
घञ्
सम्पोपुन्थः / संपोपुन्थः
सम्पोपुन्था / संपोपुन्था


सनादि प्रत्ययाः

उपसर्गाः