कृदन्तरूपाणि - सम् + द्राघ् + णिच्+सन् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दिद्राघयिषणम् / संदिद्राघयिषणम्
अनीयर्
सन्दिद्राघयिषणीयः / संदिद्राघयिषणीयः - सन्दिद्राघयिषणीया / संदिद्राघयिषणीया
ण्वुल्
सन्दिद्राघयिषकः / संदिद्राघयिषकः - सन्दिद्राघयिषिका / संदिद्राघयिषिका
तुमुँन्
सन्दिद्राघयिषितुम् / संदिद्राघयिषितुम्
तव्य
सन्दिद्राघयिषितव्यः / संदिद्राघयिषितव्यः - सन्दिद्राघयिषितव्या / संदिद्राघयिषितव्या
तृच्
सन्दिद्राघयिषिता / संदिद्राघयिषिता - सन्दिद्राघयिषित्री / संदिद्राघयिषित्री
ल्यप्
सन्दिद्राघयिष्य / संदिद्राघयिष्य
क्तवतुँ
सन्दिद्राघयिषितवान् / संदिद्राघयिषितवान् - सन्दिद्राघयिषितवती / संदिद्राघयिषितवती
क्त
सन्दिद्राघयिषितः / संदिद्राघयिषितः - सन्दिद्राघयिषिता / संदिद्राघयिषिता
शतृँ
सन्दिद्राघयिषन् / संदिद्राघयिषन् - सन्दिद्राघयिषन्ती / संदिद्राघयिषन्ती
शानच्
सन्दिद्राघयिषमाणः / संदिद्राघयिषमाणः - सन्दिद्राघयिषमाणा / संदिद्राघयिषमाणा
यत्
सन्दिद्राघयिष्यः / संदिद्राघयिष्यः - सन्दिद्राघयिष्या / संदिद्राघयिष्या
अच्
सन्दिद्राघयिषः / संदिद्राघयिषः - सन्दिद्राघयिषा - संदिद्राघयिषा
घञ्
सन्दिद्राघयिषः / संदिद्राघयिषः
सन्दिद्राघयिषा / संदिद्राघयिषा


सनादि प्रत्ययाः

उपसर्गाः